Wedding Card In Sanskrit - संस्कृत में शादी कार्ड

 












श्रीरस्तु ।             शुभमस्तु ।           अविघ्नमस्तु ।

विवाहमहोत्सवाह्वानशुभपत्रिका

श्रीमान् …-शर्म-..-दम्पतिभ्यां लिख्यमानाः शुभलेखार्थाः ।

स्वस्तिश्री चान्द्रमानेन श्रीविकारिनाम-संवत्सर-वैशाख-कृष्ण-षष्ठी-शुक्रवासरे रात्रौ श्रवण-नक्षत्रयुक्त-मेषलग्नपुष्करांशे (अर्थात् … दिनाङ्के रात्रौ … वादने )

आङ्गीरस-बार्हस्पत्य-भारद्वाज-त्रयार्षेय-प्रवरान्वित-भारद्वाज-गोत्रस्य ब्रह्मश्री …-शर्मणः प्रपौत्राय ब्रह्मश्री …शर्मणः पौत्राय ब्रह्मश्री …शर्म–…-दम्पत्योः ज्येष्ठपुत्राय

चिरञ्जीविने श्री-…-शर्मणे  वराय

वासिष्ठ-मैत्रावरुण-कौंडिन्य-त्रयार्षेय-प्रवरान्वित-कौंडिन्य-गोत्रस्य ब्रह्मश्री …-शर्मणः प्रपौत्रीं ब्रह्मश्री …स्य पौत्रीं ब्रह्मश्री ….-शर्म-…-दम्पत्योः ज्येष्ठपुत्रिकां

चिरञ्जीविनी ….

इति नाम्नीं कन्यां प्रदातुं …-नगरे ..-कल्याण-मंडपे (… समीपे) उद्वाहमहोत्सवः दैवज्ञैः गुरुबन्धुभिश्च निश्चितः। अतो भवन्तः एतच्छुभमुहूर्तात् प्रागेव सपरिवारं सकुटुम्बम् आगत्य इमं विवाहं यथाविभवं कारयित्वा वधूवरौ आशीर्भिः संयोज्य अर्पित-चन्दन-ताम्बूलादि-सत्कारान् आदाय अस्मान् कृतार्थान् कुर्वन्तु इति प्रार्थयामः।

एत एव अनेके शुभलेखार्थाः ।

भवदीयौ श्रीमान् …-शर्मा, श्रीमती … च

श्रीः श्रीः श्रीः ।

wedding invitation wording in sanskrit

sanskrit slokas for wedding cards

shloka for wedding card

sanskrit marriage card

hindu mantra for wedding cards

wedding card malayalam

sindhi wedding card

rajasthani wedding card

nepali wedding card

arabic wedding card

wedding invitation wording in sanskrit

sanskrit slokas for wedding cards

wedding invitation sanskrit quotes

shloka for wedding card

sanskrit marriage card

hindu mantra for wedding cards

हिंदी में शादी की सालगिरह निमंत्रण कार्ड

संस्कृत में निमंत्रण पत्र

विवाह निमंत्रण पत्र संस्कृत में

संस्कृत में मित्र को पत्र

संस्कृत में अवकाश पत्र

संस्कृत में पत्र

sanskrit slokas for wedding invitations

wedding invitation sanskrit quotes

invitation in sanskrit

ganesha slokas for wedding cards

hindu mantra for wedding cards

shloka for wedding card

telugu slokas for wedding cards

No comments:

Post a Comment